||Sundarakanda ||

|| Sarga 21||( Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड्
अथ एकविंशस्सर्गः

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः।
अर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः॥1||

दुःखार्ता रुदती सीता वेपमाना तपस्विनी।
चिन्तयन्ती वरारोहा पतिं एव पतिव्रतः॥2||

तृणमन्तरः कृत्वा प्रत्युवाच शुचिस्मिता।
निवर्तय मनो मत्तः स्वजने क्रियतां मनः॥3||

नमां प्रार्थयितुं युक्तं सुसिद्धमिव पापकृत्।
अकार्यं न मया कार्यं एकपत्न्या विगर्हितम्॥4||

कुलं संप्राप्तया पुण्यं कुले महति जातया।
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी॥5||

राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्।
नाह मौपयिकी भार्या परभार्या सती तव॥6||

साधु धर्ममवेक्षस्व साधु साधु व्रतं चर।
यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर॥7||

आत्मानमुपमां कृत्वा स्वेषुदारेषु रम्यतां।
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियः॥8||

नयन्ति निकृति प्रज्ञं परदाराः पराभवम्।
इहा सन्तो न वा सन्ति सतो वा नानुवर्तसे॥9||

तथा हि विपरीता बुद्धि राचारवर्जिता।
वचो मिथ्या प्रणीतात्मा पथ्य मुक्तं विचक्षणैः॥10||

राक्षसानामभावाय त्वं वा न प्रतिपद्यसे।
अकृतात्मान मासाद्य राजानमनयेरतम्॥11||

समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च।
तथेयं त्वां समासाद्य लङ्कारत्नौघ संकुला॥12||

अपराधात्तवैकस्य न चिरा द्विनशिष्यति।
स्वकृतैर्हन्यमानस्य रावणा दीर्घदर्शिनः॥13||

अभिनन्दन्ति भूतानि विनाशे पापकर्मणः।
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः॥14||

दिष्ट्यैतत् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः |
शक्या लोभयितुं नाहम् ऐश्वर्येण धनेन वा॥15||

अनन्या राघवेणाहं भास्करेण प्रभा यथा।
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्॥16||

कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्।
अह मौपयिकी भार्या तस्यैव वसुधापतेः॥17||

व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः।
साधु रावण रामेण मां समानय दुःखिताम्॥18||

वने वाशितया सार्थं करेण्वेव गजाधिपम्।
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता॥19||

वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः।
विदितः स हि धर्मज्ञः शरणागतवत्सलम्॥20||

तेन मैत्री भवतु ते यदि जीवितु मिच्छसि।
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्॥21||

मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि।
एवं हि ते भवेत्स्वस्ति संप्रदाय रघूत्तमे॥22||

अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण।
वर्जयेत् वज्र मुत्सृष्टं वर्जये दन्तकश्चिरम्॥23||

तद्विधं तु न संक्रुद्धो लोकनाथः स राघवः।
रामस्य धनुषश्शब्दं श्रोष्यसि त्वं महास्वनम्॥24||

शतक्रतुविसृष्टस्य निर्घोषमशनेरिव।
इह शीघ्रं सुपर्वाणो ज्वलितास्य इवोरगाः॥25||

इषवो निपतिष्यन्ति रामलक्ष्मण लक्षणाः।
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः॥26||

असंपातं करिष्यन्ति पतन्तः कङ्कवाससः।
राक्षसेंद्र महासर्पान् स रामगरुडो यथा॥27||

उद्धरिष्यति वेगेन वैनतेय इवोरगान्।
अपनेष्वति मां भर्ता त्वत्तः शीघ्रमरिन्दमः॥28||

असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः।
जनस्थाने हतस्थाने निहते रक्षसां बले॥29||

अशक्तेन त्वया रक्षः कृत मेतदसाधु वै |
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः॥30||

गोचरं गतयोर्भ्रात्रोः अपनीता त्वयाऽधमा।
नहि ग्रन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया॥31||

शक्यं संदर्शने स्थातुम् शुना शार्दूलयोरिव।
तस्य ते विग्रहे ताभ्यां युग ग्रहण मस्थिरम्॥32||

वृत्रस्येवेन्द्रबाहूभ्यां बाहोरेकस्य निग्रहः।
क्षिप्रं तव सनाथो मे राम स्सौमित्रिणा सह।
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः।33||

गिरिं कुबेरस्य गतोऽपधाय वा
सभां गतो वा वरुणस्य राज्ञः |
असंशयं दाशरथेर्नमोक्ष्यसे
महाद्रुमः कालहतोऽशनेरिव॥34||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे एकविंशस्सर्गः॥

||ओम् तत् सत्॥